Home » Stuti Collection » तुलसी नामाष्टक
||

तुलसी नामाष्टक

||
 भारत वर्ष में कोई हिंदू परिवार ऐसा नही होगा जिसने"तुलसी" का नाम न सुना होया तुलसी का पौधा अपने घरपर ना लगाया हो|यह पौधा "आयुर्वेद" के अनुसारउत्तम स्वास्थ व सर्वसुख देने वाला हैं|यह छोटा सा पौधा धार्मिककारणों से बेहदपवित्र माना जाता हैं कहा जाता हैं की इसकी पूजा करने से "श्रीहरी विष्णु" की कृपादृष्टी सदैव बनी रहती हैं,चूँकि यह पौधा तुलसी भगवान् विष्णु को अति प्रिय मानाजाता हैं और माँ लक्ष्मी विष्णु संग हमेशा रहतीहैं इसलिए इस पौधे का महत्व औरभी बढ जाता हैं| तुलसी को आठ नाम दिए गए हैं यह आठ नाम निम्न श्लोक के रूपमें कहे जाते हैं |
वृंदा,वृन्दावनी,विश्वपुजिता,विश्वपावनी |
पुष्पसारा,नंदिनी  तुलसी,कृष्णजीवनी || 
एत नाम अष्टकं चैव स्त्रोत्र नामार्थ संयुतम | 
:पठेत तां सम्पूज्य सोभवमेघ फलं लभेत ||
वृंदा,वृदावनी,विश्वपुजिता,विश्वपावनी,पुष्पसारा,नंदिनी,तुलसी और कृष्णजीवनी येतुलसी के आठ प्रिय नाम हैं| जो कोई भी तुलसी की पूजा करके इस नामाष्टक कापाठ करता हैं वह अश्वमेघ यज्ञ का फल प्राप्त करता हैं|
 
Find More
Copyright © MyGuru.in. All Rights Reserved.
Site By rpgwebsolutions.com