Home » Strotra Collection » Shree Annapurna Stotram श्रीअन्नपूर्णास्तोत्रम्
||

Shree Annapurna Stotram श्रीअन्नपूर्णास्तोत्रम्

||

श्रीअन्नपूर्णास्तोत्रम्

 

 श्रीदेवि दर्शनीयेऽशा ऐद्याद्या अंबिके तव ।
भव्ये दत्ताभये ताभिर् र्‍हीं बीजेन नतानव ॥ १ ॥


गत्ये मात्रे नमस्तेऽस्तु श्रीगाये पूर्णसंविदे ।
वस मे योगिनि स्वांते क्लींमयेऽर्णेश्र्वरेश्र्वरि ॥ २ ॥


दक्षे सहस्त्रवक्त्रस्ते न वेत्ति सकलान्गुणान् ।
वदेत् कोरिःष्टदे सर्वान् मोक्षसंदात्रि ते गुणान् ॥ ३ ॥


धूताद्ये कृपया पाहि भगवत् पूज्य पादुके ।
तमः पूष्ण इवाविद्या गतापर्णे तवेक्षणात् ॥ ४ ॥


पतिता उध्दृतास्ते हि वरदे शंकरप्रिये ।
दयाजन्महराचेत्ते तिष्ठेद्धि कथमावृतिः ॥ ५ ॥


कस्ते चित्तार्तिहे वेत्ता मान्येऽमऽर मनोतिगे ।
मम ज्ञानं कियत्प्राज्ञि हे शंभुप्राणवल्लभे ॥ ६ ॥


लसद्वेदनुते द्वास्थश्र्ववद्गणय मामुमे ।
भ्रमप्रदार्थवादाऽयेरिप्राया वञ्चितोस्मि तेः ॥ ७ ॥


 मर्त्योर्भोय इहांबाया अंके संल्लभतेर्थितम् ।
रक्षिता कः च मे ह्यार्ये नतेर्भो भेद दर्शिनि ॥ ८ ॥


वासना मुक्तिकृद्देवि पूर्णविज्ञानदायिनि ।
सुखदे नित्यमांगल्येऽर्णेशे ध्यानमुपाविश ॥ ९ ॥


देवा अर्दितशांत्यर्थमलं तेवैत्वदीरिताः ।
वासनागंधो मे मास्तु मानादेरार्तिदोत्र यः ॥ १० ॥


नंदिनी बलिनी ब्राह्मी भिक्षाभाग्यविवर्धिनी ।
दयाब्धिरोजस्विनीड्या लक्ष्मीस्त्वं सिद्धिरुपिणी ॥ ११ ॥


सत्येऽस्यंऽबा कृपांभोभिषिञ्चात्रघ्यधिपालके ।
रक्ष्यो बालः स्वको मात्रा तत्वतोर्थ ब्रवीमि ते ॥ १२ ॥


स्वल्पज्ञोऽपि शठोऽदांतो मंदो वाभिमतोऽपि वा ।
तीव्रमाशापरो वायं न चोपेक्षां शिवेर्हति ॥ १३ ॥


भिया नचोक्तवांन्शब्दान्देवेड्ये देहि कांक्षितम् ।
क्षुच्छांत्यै ज्ञानभिक्षात्रं हितज्ञे हि तमर्पय ॥ १४ ॥


कृपयाऽनस्तमितया देहि ते चरणे रतिम् ।
तपोदे सादरं याचे हितं मे पारदे कुरु ॥ १५ ॥


स्तवे तेगह्यशक्तं मां स्वान्ते शर्वप्रिये स्मर ।
वर्ये वरः स एवार्थो हार्दज्ञेऽतिथिवल्लभे ॥ १६ ॥


 

 
Strotra Collection
Ringtones
Find More
Copyright © MyGuru.in. All Rights Reserved.
Site By rpgwebsolutions.com