Home » Strotra Collection » Kamakshi Stotram~कामाक्षी स्तोत्रम्
||

Kamakshi Stotram~कामाक्षी स्तोत्रम्

||

Kamakshi Stotram

 

कल्पानोकह_पुष्प_जाल_विलसन्नीलालकां मातृकां
कान्तां कञ्ज_दलेक्षणां कलि_मल_प्रध्वंसिनीं कालिकाम् ।
काञ्ची_नूपुर_हार_दाम_सुभगां काञ्ची_पुरी_नायिकां
कामाक्षीं करि_कुम्भ_सन्निभ_कुचां वन्दे महेश_प्रियाम् ॥१॥

 

काशाभांशुक_भासुरां प्रविलसत्_कोशातकी_सन्निभां
चन्द्रार्कानल_लोचनां सुरुचिरालङ्कार_भूषोज्ज्वलाम्
ब्रह्म_श्रीपति_वासवादि_मुनिभिः संसेविताङ्घ्रि_द्वयां
कामाक्षीं गज_राज_मन्द_गमनां वन्दे महेश_प्रियाम् ॥२॥

 

ऐं क्लीं सौरिति यां वदन्ति मुनयस्तत्त्वार्थ_रूपां परां
वाचाम् आदिम_कारणं हृदि सदा ध्यायन्ति यां योगिनः ।
बालां फाल_विलोचनां नव_जपा_वर्णां सुषुम्नाश्रितां
कामाक्षीं कलितावतंस_सुभगां वन्दे महेश_प्रियाम् ॥३॥

 

यत्_पादाम्बुज_रेणु_लेशम् अनिशं लब्ध्वा विधत्ते विधिर्_
विश्वं तत् परिपाति विष्णुरखिलं यस्याः प्रसादाच्चिरम् ।
रुद्रः संहरति क्षणात् तद् अखिलं यन्मायया मोहितः
कामाक्षीं अति_चित्र_चारु_चरितां वन्दे महेश_प्रियाम् ॥४॥

 

सूक्ष्मात् सूक्ष्म_तरां सुलक्षित_तनुं क्षान्ताक्षरैर्लक्षितां
वीक्षा_शिक्षित_राक्षसां त्रि_भुवन_क्षेमङ्करीम् अक्षयाम् ।
साक्षाल्लक्षण_लक्षिताक्षर_मयीं दाक्षायणीं सक्षिणीं
कामाक्षीं शुभ_लक्षणैः सुललितां वन्दे महेश_प्रियाम् ॥५॥

 

ओङ्काराङ्गण_दीपिकाम् उपनिषत्_प्रासाद_पारावतीम्
आम्नायाम्बुधि_चन्द्रिकाम् अध_तमः_प्रध्वंस_हंस_प्रभाम्
काञ्ची_पट्टण_पञ्जराऽऽन्तर_शुकीं कारुण्य_कल्लोलिनी
कामाक्षीं शिव_कामराज_महिषीं वन्दे महेश_प्रियाम् ॥६॥

 

ह्रीङ्कारात्मक_वर्ण_मात्र_पठनाद् ऐन्द्रीं श्रियं तन्वतीं
चिन्मात्रां भुवनेश्वरीम् अनुदिनं भिक्षा_प्रदान_क्षमाम्
विश्वाघौघ_निवारिणीं विमलिनीं विश्वम्भरां मातृकां
कामाक्षीं परिपूर्ण_चन्द्र_वदनां वन्दे महेश_प्रियाम् ॥७॥

 

वाग्_देवीति च यां वदन्ति मुनयः क्षीराब्धि_कन्येति
क्षोणी_भृत्_तनयेति श्रुति_गिरो याम् आमनन्ति स्फुटम् ।
एकानेक_फल_प्रदां बहु_विधाऽऽकारास्तनूस्तन्वतीं
कामाक्षीं सकलार्ति_भञ्जन_परां वन्दे महेश_प्रियाम् ॥८॥

 

मायाम् आदिम्_कारणं त्रि_जगताम् आराधिताङ्घ्रि_द्वयाम्
आनन्दामृत_वारि_राशि_निलयां विद्यां विपश्चिद्_धियाम्
माया_मानुष_रूपिणीं मणि_लसन्मध्यां महामातृकां
कामाक्षीं करि_राज_मन्द_गमनां वन्दे महेश_प्रियाम् ॥९॥

कान्ता काम_दुधा करीन्द्र_गमना कामारि_वामाङ्क_गा
कल्याणी कलितावतार_सुभगा कस्तूरिका_चर्चिता
कम्पा_तीर_रसाल_मूल_निलया कारुण्य_कल्लोलिनी
कल्याणानि करोतु मे भगवती काञ्ची_पुरी देवता ॥१०॥

 

 
Strotra Collection
Ringtones
Find More
Copyright © MyGuru.in. All Rights Reserved.
Site By rpgwebsolutions.com