Home » Strotra Collection » Devyaparadhakshamapana Stotram~देव्यपराधक्षमापन स्तोत्र
||

Devyaparadhakshamapana Stotram~देव्यपराधक्षमापन स्तोत्र

||

देव्यपराधक्षमापनस्तोत्रम्

 

 न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः I


न जाने मुद्रास्ते तदपि च न जाने विलपनं
परं जाने मातस्त्वदनुसरणं क्लेशहरणम् II १ II


विधेरज्ञानेन द्रविणविरहेणालसतया
विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् I


तदेतत्क्षन्तव्यं जननि सकलोद्धारिणि शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति II २ II


पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः
परं तेषां मध्ये विरलतरलोSहं तव सुतः I


मदीयोSयं त्यागः समुचितमिदं नो तव शिवे
 कुपुत्रो जायेत क्वचिदपि कुमाता न भवति II ३ II


जगन्मातर्मातस्तव चरणसेवा न रचिता
न वा दत्तं देवि द्रविणमपि भूयस्तव मया I


तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरूषे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति II ४ II


परित्यक्ता देवा विविधविधिसेवाकुलतया
मया पञ्चाशीतेरधिकमपनीते तु वयसि I


इदानीं चेन्मातस्तव यदि कृपा नापि भविता
निरालम्बो लम्बोदरजननि कं यामि शरणम् II ५ II


श्र्वपाको जल्पाको भवति मधुपाकोपमगिरा
निरातङ्को रङ्को विहरति चिरं कोटिकनकैः I


तवापर्णे कर्णे विशति मनुवर्णे फ़लमिदं
जनः को जानीते जननि जपनीयं जपविधौ II ६ II


चिताभस्मालेपो गरलमशनं दिक्पटधरो
जटाधारी कण्ठे भुजगपतिहारी पशुपतिः I


कपाली भूतेशो भजति जगदीशैकपदवीं
भवानि त्वत्पाणिग्रहणपरिपाटीफ़लमिदम् II ७ II


न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मे
न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः I


अतस्त्वां संयाचे जननी जननं यातु मम वै
मृडानी रुद्राणी शिव शिव भवानीति जपतः II ८ II


नाराधितासि विधिना विविधोपचारैः
किं रुक्षचिन्तनपरैर्न कृतं वचोभिः I


श्यामे त्वमेव यदि किञ्चन मय्यनाथे
धत्से कृपामुचितमम्ब परं तवैव II ९ II


आपत्सु मग्नः स्मरणं त्वदीयं
करोमि दुर्गे करुणार्णवेशि I


नैतच्छठत्वं मम भावयेथाः
क्षुधातृषार्ता जननीं स्मरन्ति II १० II


जगदम्ब विचित्रमत्र किं परिपूर्णा करुणास्ति चेन्मयि I
अपराधपरम्परावृतं न हि माता समुपेक्षते सुतम् II ११ II


मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि I
एवं ज्ञात्वा महादेवि यथा योग्यं तथा कुरु II १२ II


इति श्री मच्छन्कराचार्यकृतं देव्यपराधाक्षमापनस्तोत्रं

 
Strotra Collection
Ringtones
Find More
Copyright © MyGuru.in. All Rights Reserved.
Site By rpgwebsolutions.com