Home » Strotra Collection » Shri Lalita SahasraNam Stotram~ललिता सहस्त्रनाम स्तोत्र
||

Shri Lalita SahasraNam Stotram~ललिता सहस्त्रनाम स्तोत्र

||

 

ललिता सहस्त्रनाम स्तोत्र

अङ्गं हरे: पुलकभूषणमाश्रयन्ती
भृङ्गाङगनेव मुकुलाभरणं तमालम् ।
अङ्गीकृताखिलविभूतिरपाङ्गलीला
माङ्गल्यदास्तु मम मङ्गलदेवतायाः ॥ १ ॥
मुग्धा मुहुर्विदधती वदने मुरारेः
प्रेमत्रपाप्रणिहितानि गतागतानि ।
माला दृशोर्मधुकरीव महोत्पले
या सा मे श्रियं दिशतु सागरसम्भवायाः ॥ २ ॥
विश्वामरेन्द्रपदविभ्रमदानदक्ष-
मानन्दहेतुरधिकं मुरविद्विषोsपि ।
ईषन्निषीदतु मयि क्षणमीक्षणार्ध-
मिन्दीवरोदरसहोदरमिन्दिरायाः ॥ ३ ॥
आमीलिताक्षमधिगम्य मुदा मुकुन्द-
मानन्दकन्दमनिषमनङ्गतन्त्रम् ।
आकेकरस्थितकनीनिकपक्ष्मनेत्रं
भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥ ४ ॥
बाह्वन्तरे मधुजितः श्रितकौस्तुभे
या हारावलीव हरिनीलमयी विभाति ।
कामप्रदा भगवतोsपि कटाक्षमाला
कल्याणमावहतु मे कमलालयायाः ॥ ५ ॥
कालाम्बुदालिललितोरसि कैटभारे-
र्धाराधरे स्फुरति या तडिदङ्गनेव ।
मातुः समस्तजगतां महनीयमूर्ति-
र्भद्राणि मे दिशतु भार्गवनन्दनायाः ॥ ६ ॥
प्राप्तं पदं प्रथमतः किल यत्प्रभावान्
माङ्गल्यभाजि मधुमाथिनी मन्मथेन ।
मय्यापतेत्तदिह मन्थरमीक्षणार्धं
मन्दालसं च मकरालयकन्यकायाः ॥ ७ ॥
दद्याद् दयानुपवनो द्रविणाम्बुधारा-
 महागणेश निर्भिन्न विघ्नयन्त्र प्रहर्षिता ।
भण्डासुरेन्द्र निर्मुक्त शस्त्र प्रत्यस्त्र वर्षिणी ॥ ३१ ॥
करांगुलि नखोत्पन्न नारायण दशाकृतिः ।
महा पाशुपतास्त्राग्नि निर्दग्धासुर सैनिका ॥ ३२ ॥
कामेश्र्वरास्त्र निर्दग्ध सभण्डासुर शून्यका ।
ब्रह्मोपेन्द्र महेन्द्रादि देव संस्तुत वैभवा ॥ ३३ ॥
हर नेत्राग्नि संदग्ध काम संजीवनौषधिः ।
श्रीमद्वाग्भव कूटैक स्वरुप मुख पंकजा ॥ ३४ ॥
कण्ठाधः कटि पर्यन्त मध्यकूट स्वरुपिणी ।
शक्तिकूटैकतापन्न कट्यधोभाग धारिणी ॥ ३५ ॥
मूलमंत्रात्मिका मूलकूटत्रय कलेबरा ।
कुलामृतैक रसिका, कुलसंकेत पालिनी ॥ ३६ ॥
 कुलांगना, कुंलान्तस्था, कौलिनी, कुलयोगिनी ।
अकुला समयान्तस्था समयाचार तत्परा ॥ ३७ ॥
मूलाधारैक निलया ब्रह्मग्रंथि विभेदिनी ।
मणिपूरान्तरुदिता विष्णुग्रंथि विभेदिनी ॥ ३८ ॥
आज्ञाचक्रान्तरालस्था रुद्रग्रंथि विभेदिनी ।
सहस्त्रारांबुजारुढा सुधारासाराभिवर्षिणी ॥ ३९ ॥
तडिल्लता समरुचिः षट्चक्रोपरि संस्थिता ।
महासक्तिः, कुण्डलिनी बिसतन्तु तनीयसी ॥ ४० ॥
भवानी भावनागम्या भवारण्य कुठारिका ।
भद्रप्रिया भद्रमूर्ति र्भक्त सौभाग्यदायिनी ॥ ४१ ॥
भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा ।
शांभवी शारदाराध्या, शर्वाणी शर्मदायिनी ॥ ४२ ॥
शांकरी श्रीकरी साध्वी शरच्चंद्र निभानना ।
शातोदरी शान्तिमती निराधारा निरंजना ॥ ४३ ॥
निर्लेपा निर्मला नित्या निराकारा निराकुला ।
निर्गुणा निष्कला शान्ता निष्कामा निरुपल्लवा ॥ ४४ ॥
नित्यमुक्ता निर्विकारा निष्प्रपंचा निराश्रया ।
नित्यशुद्धा नित्यबुद्धा निरवद्दा निरन्तरा ॥ ४५ ॥
निष्कारणा निष्कलंका निरुपाधि र्निरीश्वरा ।
निरागा रागमथनी निर्मदा मदनाशिनी ॥ ४६ ॥
निश्चिन्ता निरहंकारा निर्मोहा मोहनाशिनी ।
निर्ममा ममताहन्त्री, निष्पापा पापनाशिनी ॥ ४७ ॥
निष्क्रोधा क्रोधशमनी, निर्लोभा लोभनाशिनी ।
निःसंशया संशयघ्नी, निर्भवा, भवनाशिनी ॥ ४८ ॥
निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी ।
निर्नाशा मृत्युमथनी निष्क्रिया निष्परिग्रहा ॥ ४९ ॥
निस्तुला नीलचिकुरा निरपाया निरत्यया ।
दुर्लभा दुर्गमा दुर्गा दुःखहन्त्री सुखप्रदा ॥ ५० ॥
 दुष्टदूरा दुराचारशमनी दोष वर्जिता ।
सर्वज्ञा सान्द्रकरुणा समानाधिक वर्जिता ॥ ५१ ॥
सर्वशक्तिमयी सर्वमंगला सद्गति प्रदा ।
सर्वेश्वरी सर्वमयी सर्वमन्त्र स्वरुपिणी ॥ ५२ ॥
सर्व यन्त्रात्मिका सर्व तन्त्ररुपा मनोन्मनी ।
माहेश्वरी महादेवी महालक्ष्मी र्मृडप्रिया ॥ ५३ ॥
महारुपा महापूज्या महा पातक नाशिनी ।
महामाया महासत्वा महाशक्ति र्महारतिः ॥ ५४ ॥
महाभोगा महैश्वर्या महावीर्या महाबला ।
महाबुद्धि र्महासिद्धि र्महायोगेश्वरेश्वरी ॥ ५५ ॥
महातन्त्रा, महामन्त्रा महायन्त्रा महासना ।
महायाग क्रमाराध्या महाभैरव पूजिता ॥ ५६ ॥
महेश्वर महाकल्प महाताण्डव साक्षिणी ।
महाकामेश महिषी महात्रिपुरसुन्दरी ॥ ५७ ॥
चतुष्षष्ट्युपचाराढ्या चतुष्षष्टिकलामयी ।
महाचतुः षष्टिकोटि योगिनी गणसेविता ॥ ५८ ॥
मनुविद्दा चन्द्रविद्दा चंद्रमण्डल मध्यगा ।
चारुरुपा चारुहासा चारुचन्द्र कलाधरा ॥ ५९ ॥
चराचर जगन्नाथा चक्रराज निकेतना ।
पार्वती पद्मनयना पद्मराग समप्रभा ॥ ६० ॥

 
Strotra Collection
Ringtones
Find More
Copyright © MyGuru.in. All Rights Reserved.
Site By rpgwebsolutions.com